B 348-1 Rāmavinoda
Manuscript culture infobox
Filmed in: B 348/1
Title: Rāmavinoda
Dimensions: 24.1 x 11.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1756
Acc No.: NAK 3/263
Remarks: by Rāma Daivajña, saṃvatsarādiphalādhyāya; A 1067/9
Reel No. B 348/1
Inventory No. 57285
Title Rāmavinoda(saṃvatsarādiphala)
Remarks
Author Rāmavinoda
Subject Jyoutiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State
Size 24.1 x 11.5 cm
Binding Hole
Folios 11
Lines per Folio 9–10
Foliation numbers in both margins of the verso
Scribe Dillīrāma Śarmā
Date of Copying ŚS 1756
Place of Deposit NAK
Accession No. 3/262
Manuscript Features
Excerpts
Beginning
śrīḥ || ||
yonirguṇo guṇamayaṃ vitanoti viśvaṃ
tāpatrayaṃ haratiyastamanopyajastāṃ ||
kālātmako jagati jīvayate ca jantu
nvrahmāṇḍa saṃpuṭa maṇIṃdyumaṇIṃtamīḍe || 1 ||
śakrākṣendu 1514 viyuk śakonagaguṇaḥ śūnyāmvarāṃgo 60 hṛto(!)
bhādyaṃ labdha mitābdaveda dahanā 34 ḍyaṃsābdabhūpendutaḥ 116 ||
digbhāgāptakalāyutaṃ prabhavatobdāḥ(!) rṣaṣṭI śeṣāsmṛtāḥ
śeṣā smṛtāḥ śeṣāṃ śāravibhirhatādinamukhaṃ meṣārkataḥ prāgbhavet || 2 || (fol. 1v1–4)
End
rasādaśa 10 dri 7 dhṛtikṣmāṣāṃ 16 kabhū 19
meghā 17 dri 7 śuktibhiḥ 20 || mitā abdāḥ
kramātproktāḥ sūryādīnāṃ khacāriṇām || 1 ||
sūryaścandrastathā bhaumo rāhurjīveḥ śanaiścaraḥ ||
keturbhārgavaścajñeyāḥ sūryā dayāstvime || 2 || (fol. 10v10–11r2)
Colophon
|| iti śrī rāmadaivajña viracite rāmavinode saṃvatsarādiphalādhyāyaḥ || ||
śāke 1756 vaiśākhakṛṣṇa paṃcamyāṃ some likhitaṃ ḍillirāma śarmaṇadaḥ || || śubham (fol. 11r2–3)
Microfilm Details
Reel No. B 348/1
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks = A 1067-9
Catalogued by SG
Date 28-02-2005