B 348-1 Rāmavinoda

Template:IP

Manuscript culture infobox

Filmed in: B 348/1
Title: Rāmavinoda
Dimensions: 24.1 x 11.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1756
Acc No.: NAK 3/263
Remarks: by Rāma Daivajña, saṃvatsarādiphalādhyāya; A 1067/9


Reel No. B 348/1

Inventory No. 57285

Title Rāmavinoda(saṃvatsarādiphala)

Remarks

Author Rāmavinoda

Subject Jyoutiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 24.1 x 11.5 cm

Binding Hole

Folios 11

Lines per Folio 9–10

Foliation numbers in both margins of the verso

Scribe Dillīrāma Śarmā

Date of Copying ŚS 1756

Place of Deposit NAK

Accession No. 3/262

Manuscript Features

Excerpts

Beginning

śrīḥ ||    ||

yonirguṇo guṇamayaṃ vitanoti viśvaṃ
tāpatrayaṃ haratiyastamanopyajastāṃ ||
kālātmako jagati jīvayate ca jantu
nvrahmāṇḍa saṃpuṭa maṇIṃdyumaṇIṃtamīḍe || 1 ||

śakrākṣendu 1514 viyuk śakonagaguṇaḥ śūnyāmvarāṃgo 60 hṛto(!)
bhādyaṃ labdha mitābdaveda dahanā 34 ḍyaṃsābdabhūpendutaḥ 116 ||
digbhāgāptakalāyutaṃ prabhavatobdāḥ(!) rṣaṣṭI śeṣāsmṛtāḥ
śeṣā smṛtāḥ śeṣāṃ śāravibhirhatādinamukhaṃ meṣārkataḥ prāgbhavet || 2 || (fol. 1v1–4)

End

rasādaśa 10 dri 7 dhṛtikṣmāṣāṃ 16 kabhū 19
meghā 17 dri 7 śuktibhiḥ 20 || mitā abdāḥ
kramātproktāḥ sūryādīnāṃ khacāriṇām || 1 ||
sūryaścandrastathā bhaumo rāhurjīveḥ śanaiścaraḥ ||
keturbhārgavaścajñeyāḥ sūryā dayāstvime || 2 || (fol. 10v10–11r2)

Colophon

|| iti śrī rāmadaivajña viracite rāmavinode saṃvatsarādiphalādhyāyaḥ ||    ||
śāke 1756 vaiśākhakṛṣṇa paṃcamyāṃ some likhitaṃ ḍillirāma śarmaṇadaḥ ||    || śubham (fol. 11r2–3)

Microfilm Details

Reel No. B 348/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks = A 1067-9

Catalogued by SG

Date 28-02-2005